| Singular | Dual | Plural |
Nominativo |
कृशानुगः
kṛśānugaḥ
|
कृशानुगौ
kṛśānugau
|
कृशानुगाः
kṛśānugāḥ
|
Vocativo |
कृशानुग
kṛśānuga
|
कृशानुगौ
kṛśānugau
|
कृशानुगाः
kṛśānugāḥ
|
Acusativo |
कृशानुगम्
kṛśānugam
|
कृशानुगौ
kṛśānugau
|
कृशानुगान्
kṛśānugān
|
Instrumental |
कृशानुगेन
kṛśānugena
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगैः
kṛśānugaiḥ
|
Dativo |
कृशानुगाय
kṛśānugāya
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगेभ्यः
kṛśānugebhyaḥ
|
Ablativo |
कृशानुगात्
kṛśānugāt
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगेभ्यः
kṛśānugebhyaḥ
|
Genitivo |
कृशानुगस्य
kṛśānugasya
|
कृशानुगयोः
kṛśānugayoḥ
|
कृशानुगानाम्
kṛśānugānām
|
Locativo |
कृशानुगे
kṛśānuge
|
कृशानुगयोः
kṛśānugayoḥ
|
कृशानुगेषु
kṛśānugeṣu
|