| Singular | Dual | Plural |
Nominative |
कृशानुका
kṛśānukā
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Vocative |
कृशानुके
kṛśānuke
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Accusative |
कृशानुकाम्
kṛśānukām
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Instrumental |
कृशानुकया
kṛśānukayā
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभिः
kṛśānukābhiḥ
|
Dative |
कृशानुकायै
kṛśānukāyai
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभ्यः
kṛśānukābhyaḥ
|
Ablative |
कृशानुकायाः
kṛśānukāyāḥ
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभ्यः
kṛśānukābhyaḥ
|
Genitive |
कृशानुकायाः
kṛśānukāyāḥ
|
कृशानुकयोः
kṛśānukayoḥ
|
कृशानुकानाम्
kṛśānukānām
|
Locative |
कृशानुकायाम्
kṛśānukāyām
|
कृशानुकयोः
kṛśānukayoḥ
|
कृशानुकासु
kṛśānukāsu
|