Sanskrit tools

Sanskrit declension


Declension of कृशानुका kṛśānukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानुका kṛśānukā
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Vocative कृशानुके kṛśānuke
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Accusative कृशानुकाम् kṛśānukām
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Instrumental कृशानुकया kṛśānukayā
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभिः kṛśānukābhiḥ
Dative कृशानुकायै kṛśānukāyai
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभ्यः kṛśānukābhyaḥ
Ablative कृशानुकायाः kṛśānukāyāḥ
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभ्यः kṛśānukābhyaḥ
Genitive कृशानुकायाः kṛśānukāyāḥ
कृशानुकयोः kṛśānukayoḥ
कृशानुकानाम् kṛśānukānām
Locative कृशानुकायाम् kṛśānukāyām
कृशानुकयोः kṛśānukayoḥ
कृशानुकासु kṛśānukāsu