Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृशानुका kṛśānukā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानुका kṛśānukā
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Vocativo कृशानुके kṛśānuke
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Acusativo कृशानुकाम् kṛśānukām
कृशानुके kṛśānuke
कृशानुकाः kṛśānukāḥ
Instrumental कृशानुकया kṛśānukayā
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभिः kṛśānukābhiḥ
Dativo कृशानुकायै kṛśānukāyai
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभ्यः kṛśānukābhyaḥ
Ablativo कृशानुकायाः kṛśānukāyāḥ
कृशानुकाभ्याम् kṛśānukābhyām
कृशानुकाभ्यः kṛśānukābhyaḥ
Genitivo कृशानुकायाः kṛśānukāyāḥ
कृशानुकयोः kṛśānukayoḥ
कृशानुकानाम् kṛśānukānām
Locativo कृशानुकायाम् kṛśānukāyām
कृशानुकयोः kṛśānukayoḥ
कृशानुकासु kṛśānukāsu