| Singular | Dual | Plural |
Nominativo |
कृशानुका
kṛśānukā
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Vocativo |
कृशानुके
kṛśānuke
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Acusativo |
कृशानुकाम्
kṛśānukām
|
कृशानुके
kṛśānuke
|
कृशानुकाः
kṛśānukāḥ
|
Instrumental |
कृशानुकया
kṛśānukayā
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभिः
kṛśānukābhiḥ
|
Dativo |
कृशानुकायै
kṛśānukāyai
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभ्यः
kṛśānukābhyaḥ
|
Ablativo |
कृशानुकायाः
kṛśānukāyāḥ
|
कृशानुकाभ्याम्
kṛśānukābhyām
|
कृशानुकाभ्यः
kṛśānukābhyaḥ
|
Genitivo |
कृशानुकायाः
kṛśānukāyāḥ
|
कृशानुकयोः
kṛśānukayoḥ
|
कृशानुकानाम्
kṛśānukānām
|
Locativo |
कृशानुकायाम्
kṛśānukāyām
|
कृशानुकयोः
kṛśānukayoḥ
|
कृशानुकासु
kṛśānukāsu
|