Sanskrit tools

Sanskrit declension


Declension of कृष्टसमीकृता kṛṣṭasamīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टसमीकृता kṛṣṭasamīkṛtā
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Vocative कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Accusative कृष्टसमीकृताम् kṛṣṭasamīkṛtām
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Instrumental कृष्टसमीकृतया kṛṣṭasamīkṛtayā
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभिः kṛṣṭasamīkṛtābhiḥ
Dative कृष्टसमीकृतायै kṛṣṭasamīkṛtāyai
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभ्यः kṛṣṭasamīkṛtābhyaḥ
Ablative कृष्टसमीकृतायाः kṛṣṭasamīkṛtāyāḥ
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभ्यः kṛṣṭasamīkṛtābhyaḥ
Genitive कृष्टसमीकृतायाः kṛṣṭasamīkṛtāyāḥ
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतानाम् kṛṣṭasamīkṛtānām
Locative कृष्टसमीकृतायाम् kṛṣṭasamīkṛtāyām
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतासु kṛṣṭasamīkṛtāsu