| Singular | Dual | Plural |
Nominativo |
कृष्टसमीकृता
kṛṣṭasamīkṛtā
|
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Vocativo |
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Acusativo |
कृष्टसमीकृताम्
kṛṣṭasamīkṛtām
|
कृष्टसमीकृते
kṛṣṭasamīkṛte
|
कृष्टसमीकृताः
kṛṣṭasamīkṛtāḥ
|
Instrumental |
कृष्टसमीकृतया
kṛṣṭasamīkṛtayā
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृताभिः
kṛṣṭasamīkṛtābhiḥ
|
Dativo |
कृष्टसमीकृतायै
kṛṣṭasamīkṛtāyai
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृताभ्यः
kṛṣṭasamīkṛtābhyaḥ
|
Ablativo |
कृष्टसमीकृतायाः
kṛṣṭasamīkṛtāyāḥ
|
कृष्टसमीकृताभ्याम्
kṛṣṭasamīkṛtābhyām
|
कृष्टसमीकृताभ्यः
kṛṣṭasamīkṛtābhyaḥ
|
Genitivo |
कृष्टसमीकृतायाः
kṛṣṭasamīkṛtāyāḥ
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतानाम्
kṛṣṭasamīkṛtānām
|
Locativo |
कृष्टसमीकृतायाम्
kṛṣṭasamīkṛtāyām
|
कृष्टसमीकृतयोः
kṛṣṭasamīkṛtayoḥ
|
कृष्टसमीकृतासु
kṛṣṭasamīkṛtāsu
|