Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्टसमीकृता kṛṣṭasamīkṛtā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्टसमीकृता kṛṣṭasamīkṛtā
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Vocativo कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Acusativo कृष्टसमीकृताम् kṛṣṭasamīkṛtām
कृष्टसमीकृते kṛṣṭasamīkṛte
कृष्टसमीकृताः kṛṣṭasamīkṛtāḥ
Instrumental कृष्टसमीकृतया kṛṣṭasamīkṛtayā
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभिः kṛṣṭasamīkṛtābhiḥ
Dativo कृष्टसमीकृतायै kṛṣṭasamīkṛtāyai
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभ्यः kṛṣṭasamīkṛtābhyaḥ
Ablativo कृष्टसमीकृतायाः kṛṣṭasamīkṛtāyāḥ
कृष्टसमीकृताभ्याम् kṛṣṭasamīkṛtābhyām
कृष्टसमीकृताभ्यः kṛṣṭasamīkṛtābhyaḥ
Genitivo कृष्टसमीकृतायाः kṛṣṭasamīkṛtāyāḥ
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतानाम् kṛṣṭasamīkṛtānām
Locativo कृष्टसमीकृतायाम् kṛṣṭasamīkṛtāyām
कृष्टसमीकृतयोः kṛṣṭasamīkṛtayoḥ
कृष्टसमीकृतासु kṛṣṭasamīkṛtāsu