Sanskrit tools

Sanskrit declension


Declension of कृष्टिहन् kṛṣṭihan, n.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative कृष्टिह kṛṣṭiha
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Vocative कृष्टिह kṛṣṭiha
कृष्टिहन् kṛṣṭihan
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Accusative कृष्टिह kṛṣṭiha
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Instrumental कृष्टिघ्ना kṛṣṭighnā
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभिः kṛṣṭihabhiḥ
Dative कृष्टिघ्ने kṛṣṭighne
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Ablative कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Genitive कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिघ्नाम् kṛṣṭighnām
Locative कृष्टिघ्नि kṛṣṭighni
कृष्टिहनि kṛṣṭihani
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिहसु kṛṣṭihasu