Singular | Dual | Plural | |
Nominativo |
कृष्टिह
kṛṣṭiha |
कृष्टिघ्नी
kṛṣṭighnī |
कृष्टिहानि
kṛṣṭihāni |
Vocativo |
कृष्टिह
kṛṣṭiha कृष्टिहन् kṛṣṭihan |
कृष्टिघ्नी
kṛṣṭighnī |
कृष्टिहानि
kṛṣṭihāni |
Acusativo |
कृष्टिह
kṛṣṭiha |
कृष्टिघ्नी
kṛṣṭighnī |
कृष्टिहानि
kṛṣṭihāni |
Instrumental |
कृष्टिघ्ना
kṛṣṭighnā |
कृष्टिहभ्याम्
kṛṣṭihabhyām |
कृष्टिहभिः
kṛṣṭihabhiḥ |
Dativo |
कृष्टिघ्ने
kṛṣṭighne |
कृष्टिहभ्याम्
kṛṣṭihabhyām |
कृष्टिहभ्यः
kṛṣṭihabhyaḥ |
Ablativo |
कृष्टिघ्नः
kṛṣṭighnaḥ |
कृष्टिहभ्याम्
kṛṣṭihabhyām |
कृष्टिहभ्यः
kṛṣṭihabhyaḥ |
Genitivo |
कृष्टिघ्नः
kṛṣṭighnaḥ |
कृष्टिघ्नोः
kṛṣṭighnoḥ |
कृष्टिघ्नाम्
kṛṣṭighnām |
Locativo |
कृष्टिघ्नि
kṛṣṭighni कृष्टिहनि kṛṣṭihani |
कृष्टिघ्नोः
kṛṣṭighnoḥ |
कृष्टिहसु
kṛṣṭihasu |