Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्टिहन् kṛṣṭihan, n.

Referência(s) (em inglês): Müller p. 91, §202 - .
SingularDualPlural
Nominativo कृष्टिह kṛṣṭiha
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Vocativo कृष्टिह kṛṣṭiha
कृष्टिहन् kṛṣṭihan
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Acusativo कृष्टिह kṛṣṭiha
कृष्टिघ्नी kṛṣṭighnī
कृष्टिहानि kṛṣṭihāni
Instrumental कृष्टिघ्ना kṛṣṭighnā
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभिः kṛṣṭihabhiḥ
Dativo कृष्टिघ्ने kṛṣṭighne
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Ablativo कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिहभ्याम् kṛṣṭihabhyām
कृष्टिहभ्यः kṛṣṭihabhyaḥ
Genitivo कृष्टिघ्नः kṛṣṭighnaḥ
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिघ्नाम् kṛṣṭighnām
Locativo कृष्टिघ्नि kṛṣṭighni
कृष्टिहनि kṛṣṭihani
कृष्टिघ्नोः kṛṣṭighnoḥ
कृष्टिहसु kṛṣṭihasu