Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्णी kṛṣṇakarṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृष्णकर्णी kṛṣṇakarṇī
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्ण्यः kṛṣṇakarṇyaḥ
Vocative कृष्णकर्णि kṛṣṇakarṇi
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्ण्यः kṛṣṇakarṇyaḥ
Accusative कृष्णकर्णीम् kṛṣṇakarṇīm
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्णीः kṛṣṇakarṇīḥ
Instrumental कृष्णकर्ण्या kṛṣṇakarṇyā
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभिः kṛṣṇakarṇībhiḥ
Dative कृष्णकर्ण्यै kṛṣṇakarṇyai
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभ्यः kṛṣṇakarṇībhyaḥ
Ablative कृष्णकर्ण्याः kṛṣṇakarṇyāḥ
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभ्यः kṛṣṇakarṇībhyaḥ
Genitive कृष्णकर्ण्याः kṛṣṇakarṇyāḥ
कृष्णकर्ण्योः kṛṣṇakarṇyoḥ
कृष्णकर्णीनाम् kṛṣṇakarṇīnām
Locative कृष्णकर्ण्याम् kṛṣṇakarṇyām
कृष्णकर्ण्योः kṛṣṇakarṇyoḥ
कृष्णकर्णीषु kṛṣṇakarṇīṣu