| Singular | Dual | Plural |
Nominative |
कृष्णकर्णी
kṛṣṇakarṇī
|
कृष्णकर्ण्यौ
kṛṣṇakarṇyau
|
कृष्णकर्ण्यः
kṛṣṇakarṇyaḥ
|
Vocative |
कृष्णकर्णि
kṛṣṇakarṇi
|
कृष्णकर्ण्यौ
kṛṣṇakarṇyau
|
कृष्णकर्ण्यः
kṛṣṇakarṇyaḥ
|
Accusative |
कृष्णकर्णीम्
kṛṣṇakarṇīm
|
कृष्णकर्ण्यौ
kṛṣṇakarṇyau
|
कृष्णकर्णीः
kṛṣṇakarṇīḥ
|
Instrumental |
कृष्णकर्ण्या
kṛṣṇakarṇyā
|
कृष्णकर्णीभ्याम्
kṛṣṇakarṇībhyām
|
कृष्णकर्णीभिः
kṛṣṇakarṇībhiḥ
|
Dative |
कृष्णकर्ण्यै
kṛṣṇakarṇyai
|
कृष्णकर्णीभ्याम्
kṛṣṇakarṇībhyām
|
कृष्णकर्णीभ्यः
kṛṣṇakarṇībhyaḥ
|
Ablative |
कृष्णकर्ण्याः
kṛṣṇakarṇyāḥ
|
कृष्णकर्णीभ्याम्
kṛṣṇakarṇībhyām
|
कृष्णकर्णीभ्यः
kṛṣṇakarṇībhyaḥ
|
Genitive |
कृष्णकर्ण्याः
kṛṣṇakarṇyāḥ
|
कृष्णकर्ण्योः
kṛṣṇakarṇyoḥ
|
कृष्णकर्णीनाम्
kṛṣṇakarṇīnām
|
Locative |
कृष्णकर्ण्याम्
kṛṣṇakarṇyām
|
कृष्णकर्ण्योः
kṛṣṇakarṇyoḥ
|
कृष्णकर्णीषु
kṛṣṇakarṇīṣu
|