Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकर्णी kṛṣṇakarṇī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo कृष्णकर्णी kṛṣṇakarṇī
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्ण्यः kṛṣṇakarṇyaḥ
Vocativo कृष्णकर्णि kṛṣṇakarṇi
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्ण्यः kṛṣṇakarṇyaḥ
Acusativo कृष्णकर्णीम् kṛṣṇakarṇīm
कृष्णकर्ण्यौ kṛṣṇakarṇyau
कृष्णकर्णीः kṛṣṇakarṇīḥ
Instrumental कृष्णकर्ण्या kṛṣṇakarṇyā
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभिः kṛṣṇakarṇībhiḥ
Dativo कृष्णकर्ण्यै kṛṣṇakarṇyai
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभ्यः kṛṣṇakarṇībhyaḥ
Ablativo कृष्णकर्ण्याः kṛṣṇakarṇyāḥ
कृष्णकर्णीभ्याम् kṛṣṇakarṇībhyām
कृष्णकर्णीभ्यः kṛṣṇakarṇībhyaḥ
Genitivo कृष्णकर्ण्याः kṛṣṇakarṇyāḥ
कृष्णकर्ण्योः kṛṣṇakarṇyoḥ
कृष्णकर्णीनाम् kṛṣṇakarṇīnām
Locativo कृष्णकर्ण्याम् kṛṣṇakarṇyām
कृष्णकर्ण्योः kṛṣṇakarṇyoḥ
कृष्णकर्णीषु kṛṣṇakarṇīṣu