Sanskrit tools

Sanskrit declension


Declension of कृष्णकवच kṛṣṇakavaca, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकवचम् kṛṣṇakavacam
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Vocative कृष्णकवच kṛṣṇakavaca
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Accusative कृष्णकवचम् kṛṣṇakavacam
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Instrumental कृष्णकवचेन kṛṣṇakavacena
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचैः kṛṣṇakavacaiḥ
Dative कृष्णकवचाय kṛṣṇakavacāya
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचेभ्यः kṛṣṇakavacebhyaḥ
Ablative कृष्णकवचात् kṛṣṇakavacāt
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचेभ्यः kṛṣṇakavacebhyaḥ
Genitive कृष्णकवचस्य kṛṣṇakavacasya
कृष्णकवचयोः kṛṣṇakavacayoḥ
कृष्णकवचानाम् kṛṣṇakavacānām
Locative कृष्णकवचे kṛṣṇakavace
कृष्णकवचयोः kṛṣṇakavacayoḥ
कृष्णकवचेषु kṛṣṇakavaceṣu