| Singular | Dual | Plural |
Nominativo |
कृष्णकवचम्
kṛṣṇakavacam
|
कृष्णकवचे
kṛṣṇakavace
|
कृष्णकवचानि
kṛṣṇakavacāni
|
Vocativo |
कृष्णकवच
kṛṣṇakavaca
|
कृष्णकवचे
kṛṣṇakavace
|
कृष्णकवचानि
kṛṣṇakavacāni
|
Acusativo |
कृष्णकवचम्
kṛṣṇakavacam
|
कृष्णकवचे
kṛṣṇakavace
|
कृष्णकवचानि
kṛṣṇakavacāni
|
Instrumental |
कृष्णकवचेन
kṛṣṇakavacena
|
कृष्णकवचाभ्याम्
kṛṣṇakavacābhyām
|
कृष्णकवचैः
kṛṣṇakavacaiḥ
|
Dativo |
कृष्णकवचाय
kṛṣṇakavacāya
|
कृष्णकवचाभ्याम्
kṛṣṇakavacābhyām
|
कृष्णकवचेभ्यः
kṛṣṇakavacebhyaḥ
|
Ablativo |
कृष्णकवचात्
kṛṣṇakavacāt
|
कृष्णकवचाभ्याम्
kṛṣṇakavacābhyām
|
कृष्णकवचेभ्यः
kṛṣṇakavacebhyaḥ
|
Genitivo |
कृष्णकवचस्य
kṛṣṇakavacasya
|
कृष्णकवचयोः
kṛṣṇakavacayoḥ
|
कृष्णकवचानाम्
kṛṣṇakavacānām
|
Locativo |
कृष्णकवचे
kṛṣṇakavace
|
कृष्णकवचयोः
kṛṣṇakavacayoḥ
|
कृष्णकवचेषु
kṛṣṇakavaceṣu
|