Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृष्णकवच kṛṣṇakavaca, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकवचम् kṛṣṇakavacam
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Vocativo कृष्णकवच kṛṣṇakavaca
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Acusativo कृष्णकवचम् kṛṣṇakavacam
कृष्णकवचे kṛṣṇakavace
कृष्णकवचानि kṛṣṇakavacāni
Instrumental कृष्णकवचेन kṛṣṇakavacena
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचैः kṛṣṇakavacaiḥ
Dativo कृष्णकवचाय kṛṣṇakavacāya
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचेभ्यः kṛṣṇakavacebhyaḥ
Ablativo कृष्णकवचात् kṛṣṇakavacāt
कृष्णकवचाभ्याम् kṛṣṇakavacābhyām
कृष्णकवचेभ्यः kṛṣṇakavacebhyaḥ
Genitivo कृष्णकवचस्य kṛṣṇakavacasya
कृष्णकवचयोः kṛṣṇakavacayoḥ
कृष्णकवचानाम् kṛṣṇakavacānām
Locativo कृष्णकवचे kṛṣṇakavace
कृष्णकवचयोः kṛṣṇakavacayoḥ
कृष्णकवचेषु kṛṣṇakavaceṣu