| Singular | Dual | Plural |
Nominative |
कृष्णकाकः
kṛṣṇakākaḥ
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकाः
kṛṣṇakākāḥ
|
Vocative |
कृष्णकाक
kṛṣṇakāka
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकाः
kṛṣṇakākāḥ
|
Accusative |
कृष्णकाकम्
kṛṣṇakākam
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकान्
kṛṣṇakākān
|
Instrumental |
कृष्णकाकेन
kṛṣṇakākena
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकैः
kṛṣṇakākaiḥ
|
Dative |
कृष्णकाकाय
kṛṣṇakākāya
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकेभ्यः
kṛṣṇakākebhyaḥ
|
Ablative |
कृष्णकाकात्
kṛṣṇakākāt
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकेभ्यः
kṛṣṇakākebhyaḥ
|
Genitive |
कृष्णकाकस्य
kṛṣṇakākasya
|
कृष्णकाकयोः
kṛṣṇakākayoḥ
|
कृष्णकाकानाम्
kṛṣṇakākānām
|
Locative |
कृष्णकाके
kṛṣṇakāke
|
कृष्णकाकयोः
kṛṣṇakākayoḥ
|
कृष्णकाकेषु
kṛṣṇakākeṣu
|