Sanskrit tools

Sanskrit declension


Declension of कृष्णकाक kṛṣṇakāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकाकः kṛṣṇakākaḥ
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकाः kṛṣṇakākāḥ
Vocative कृष्णकाक kṛṣṇakāka
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकाः kṛṣṇakākāḥ
Accusative कृष्णकाकम् kṛṣṇakākam
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकान् kṛṣṇakākān
Instrumental कृष्णकाकेन kṛṣṇakākena
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकैः kṛṣṇakākaiḥ
Dative कृष्णकाकाय kṛṣṇakākāya
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकेभ्यः kṛṣṇakākebhyaḥ
Ablative कृष्णकाकात् kṛṣṇakākāt
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकेभ्यः kṛṣṇakākebhyaḥ
Genitive कृष्णकाकस्य kṛṣṇakākasya
कृष्णकाकयोः kṛṣṇakākayoḥ
कृष्णकाकानाम् kṛṣṇakākānām
Locative कृष्णकाके kṛṣṇakāke
कृष्णकाकयोः kṛṣṇakākayoḥ
कृष्णकाकेषु kṛṣṇakākeṣu