| Singular | Dual | Plural |
Nominativo |
कृष्णकाकः
kṛṣṇakākaḥ
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकाः
kṛṣṇakākāḥ
|
Vocativo |
कृष्णकाक
kṛṣṇakāka
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकाः
kṛṣṇakākāḥ
|
Acusativo |
कृष्णकाकम्
kṛṣṇakākam
|
कृष्णकाकौ
kṛṣṇakākau
|
कृष्णकाकान्
kṛṣṇakākān
|
Instrumental |
कृष्णकाकेन
kṛṣṇakākena
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकैः
kṛṣṇakākaiḥ
|
Dativo |
कृष्णकाकाय
kṛṣṇakākāya
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकेभ्यः
kṛṣṇakākebhyaḥ
|
Ablativo |
कृष्णकाकात्
kṛṣṇakākāt
|
कृष्णकाकाभ्याम्
kṛṣṇakākābhyām
|
कृष्णकाकेभ्यः
kṛṣṇakākebhyaḥ
|
Genitivo |
कृष्णकाकस्य
kṛṣṇakākasya
|
कृष्णकाकयोः
kṛṣṇakākayoḥ
|
कृष्णकाकानाम्
kṛṣṇakākānām
|
Locativo |
कृष्णकाके
kṛṣṇakāke
|
कृष्णकाकयोः
kṛṣṇakākayoḥ
|
कृष्णकाकेषु
kṛṣṇakākeṣu
|