Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकाक kṛṣṇakāka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृष्णकाकः kṛṣṇakākaḥ
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकाः kṛṣṇakākāḥ
Vocativo कृष्णकाक kṛṣṇakāka
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकाः kṛṣṇakākāḥ
Acusativo कृष्णकाकम् kṛṣṇakākam
कृष्णकाकौ kṛṣṇakākau
कृष्णकाकान् kṛṣṇakākān
Instrumental कृष्णकाकेन kṛṣṇakākena
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकैः kṛṣṇakākaiḥ
Dativo कृष्णकाकाय kṛṣṇakākāya
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकेभ्यः kṛṣṇakākebhyaḥ
Ablativo कृष्णकाकात् kṛṣṇakākāt
कृष्णकाकाभ्याम् kṛṣṇakākābhyām
कृष्णकाकेभ्यः kṛṣṇakākebhyaḥ
Genitivo कृष्णकाकस्य kṛṣṇakākasya
कृष्णकाकयोः kṛṣṇakākayoḥ
कृष्णकाकानाम् kṛṣṇakākānām
Locativo कृष्णकाके kṛṣṇakāke
कृष्णकाकयोः kṛṣṇakākayoḥ
कृष्णकाकेषु kṛṣṇakākeṣu