| Singular | Dual | Plural |
Nominative |
कृष्णकापोती
kṛṣṇakāpotī
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोत्यः
kṛṣṇakāpotyaḥ
|
Vocative |
कृष्णकापोति
kṛṣṇakāpoti
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोत्यः
kṛṣṇakāpotyaḥ
|
Accusative |
कृष्णकापोतीम्
kṛṣṇakāpotīm
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोतीः
kṛṣṇakāpotīḥ
|
Instrumental |
कृष्णकापोत्या
kṛṣṇakāpotyā
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभिः
kṛṣṇakāpotībhiḥ
|
Dative |
कृष्णकापोत्यै
kṛṣṇakāpotyai
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभ्यः
kṛṣṇakāpotībhyaḥ
|
Ablative |
कृष्णकापोत्याः
kṛṣṇakāpotyāḥ
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभ्यः
kṛṣṇakāpotībhyaḥ
|
Genitive |
कृष्णकापोत्याः
kṛṣṇakāpotyāḥ
|
कृष्णकापोत्योः
kṛṣṇakāpotyoḥ
|
कृष्णकापोतीनाम्
kṛṣṇakāpotīnām
|
Locative |
कृष्णकापोत्याम्
kṛṣṇakāpotyām
|
कृष्णकापोत्योः
kṛṣṇakāpotyoḥ
|
कृष्णकापोतीषु
kṛṣṇakāpotīṣu
|