Sanskrit tools

Sanskrit declension


Declension of कृष्णकापोती kṛṣṇakāpotī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृष्णकापोती kṛṣṇakāpotī
कृष्णकापोत्यौ kṛṣṇakāpotyau
कृष्णकापोत्यः kṛṣṇakāpotyaḥ
Vocative कृष्णकापोति kṛṣṇakāpoti
कृष्णकापोत्यौ kṛṣṇakāpotyau
कृष्णकापोत्यः kṛṣṇakāpotyaḥ
Accusative कृष्णकापोतीम् kṛṣṇakāpotīm
कृष्णकापोत्यौ kṛṣṇakāpotyau
कृष्णकापोतीः kṛṣṇakāpotīḥ
Instrumental कृष्णकापोत्या kṛṣṇakāpotyā
कृष्णकापोतीभ्याम् kṛṣṇakāpotībhyām
कृष्णकापोतीभिः kṛṣṇakāpotībhiḥ
Dative कृष्णकापोत्यै kṛṣṇakāpotyai
कृष्णकापोतीभ्याम् kṛṣṇakāpotībhyām
कृष्णकापोतीभ्यः kṛṣṇakāpotībhyaḥ
Ablative कृष्णकापोत्याः kṛṣṇakāpotyāḥ
कृष्णकापोतीभ्याम् kṛṣṇakāpotībhyām
कृष्णकापोतीभ्यः kṛṣṇakāpotībhyaḥ
Genitive कृष्णकापोत्याः kṛṣṇakāpotyāḥ
कृष्णकापोत्योः kṛṣṇakāpotyoḥ
कृष्णकापोतीनाम् kṛṣṇakāpotīnām
Locative कृष्णकापोत्याम् kṛṣṇakāpotyām
कृष्णकापोत्योः kṛṣṇakāpotyoḥ
कृष्णकापोतीषु kṛṣṇakāpotīṣu