| Singular | Dual | Plural |
Nominativo |
कृष्णकापोती
kṛṣṇakāpotī
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोत्यः
kṛṣṇakāpotyaḥ
|
Vocativo |
कृष्णकापोति
kṛṣṇakāpoti
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोत्यः
kṛṣṇakāpotyaḥ
|
Acusativo |
कृष्णकापोतीम्
kṛṣṇakāpotīm
|
कृष्णकापोत्यौ
kṛṣṇakāpotyau
|
कृष्णकापोतीः
kṛṣṇakāpotīḥ
|
Instrumental |
कृष्णकापोत्या
kṛṣṇakāpotyā
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभिः
kṛṣṇakāpotībhiḥ
|
Dativo |
कृष्णकापोत्यै
kṛṣṇakāpotyai
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभ्यः
kṛṣṇakāpotībhyaḥ
|
Ablativo |
कृष्णकापोत्याः
kṛṣṇakāpotyāḥ
|
कृष्णकापोतीभ्याम्
kṛṣṇakāpotībhyām
|
कृष्णकापोतीभ्यः
kṛṣṇakāpotībhyaḥ
|
Genitivo |
कृष्णकापोत्याः
kṛṣṇakāpotyāḥ
|
कृष्णकापोत्योः
kṛṣṇakāpotyoḥ
|
कृष्णकापोतीनाम्
kṛṣṇakāpotīnām
|
Locativo |
कृष्णकापोत्याम्
kṛṣṇakāpotyām
|
कृष्णकापोत्योः
kṛṣṇakāpotyoḥ
|
कृष्णकापोतीषु
kṛṣṇakāpotīṣu
|