Sanskrit tools

Sanskrit declension


Declension of क्रियावती kriyāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रियावती kriyāvatī
क्रियावत्यौ kriyāvatyau
क्रियावत्यः kriyāvatyaḥ
Vocative क्रियावति kriyāvati
क्रियावत्यौ kriyāvatyau
क्रियावत्यः kriyāvatyaḥ
Accusative क्रियावतीम् kriyāvatīm
क्रियावत्यौ kriyāvatyau
क्रियावतीः kriyāvatīḥ
Instrumental क्रियावत्या kriyāvatyā
क्रियावतीभ्याम् kriyāvatībhyām
क्रियावतीभिः kriyāvatībhiḥ
Dative क्रियावत्यै kriyāvatyai
क्रियावतीभ्याम् kriyāvatībhyām
क्रियावतीभ्यः kriyāvatībhyaḥ
Ablative क्रियावत्याः kriyāvatyāḥ
क्रियावतीभ्याम् kriyāvatībhyām
क्रियावतीभ्यः kriyāvatībhyaḥ
Genitive क्रियावत्याः kriyāvatyāḥ
क्रियावत्योः kriyāvatyoḥ
क्रियावतीनाम् kriyāvatīnām
Locative क्रियावत्याम् kriyāvatyām
क्रियावत्योः kriyāvatyoḥ
क्रियावतीषु kriyāvatīṣu