| Singular | Dual | Plural |
Nominativo |
क्रियावती
kriyāvatī
|
क्रियावत्यौ
kriyāvatyau
|
क्रियावत्यः
kriyāvatyaḥ
|
Vocativo |
क्रियावति
kriyāvati
|
क्रियावत्यौ
kriyāvatyau
|
क्रियावत्यः
kriyāvatyaḥ
|
Acusativo |
क्रियावतीम्
kriyāvatīm
|
क्रियावत्यौ
kriyāvatyau
|
क्रियावतीः
kriyāvatīḥ
|
Instrumental |
क्रियावत्या
kriyāvatyā
|
क्रियावतीभ्याम्
kriyāvatībhyām
|
क्रियावतीभिः
kriyāvatībhiḥ
|
Dativo |
क्रियावत्यै
kriyāvatyai
|
क्रियावतीभ्याम्
kriyāvatībhyām
|
क्रियावतीभ्यः
kriyāvatībhyaḥ
|
Ablativo |
क्रियावत्याः
kriyāvatyāḥ
|
क्रियावतीभ्याम्
kriyāvatībhyām
|
क्रियावतीभ्यः
kriyāvatībhyaḥ
|
Genitivo |
क्रियावत्याः
kriyāvatyāḥ
|
क्रियावत्योः
kriyāvatyoḥ
|
क्रियावतीनाम्
kriyāvatīnām
|
Locativo |
क्रियावत्याम्
kriyāvatyām
|
क्रियावत्योः
kriyāvatyoḥ
|
क्रियावतीषु
kriyāvatīṣu
|