| Singular | Dual | Plural |
Nominative |
क्रीडन्ती
krīḍantī
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्त्यः
krīḍantyaḥ
|
Vocative |
क्रीडन्ति
krīḍanti
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्त्यः
krīḍantyaḥ
|
Accusative |
क्रीडन्तीम्
krīḍantīm
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्तीः
krīḍantīḥ
|
Instrumental |
क्रीडन्त्या
krīḍantyā
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभिः
krīḍantībhiḥ
|
Dative |
क्रीडन्त्यै
krīḍantyai
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभ्यः
krīḍantībhyaḥ
|
Ablative |
क्रीडन्त्याः
krīḍantyāḥ
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभ्यः
krīḍantībhyaḥ
|
Genitive |
क्रीडन्त्याः
krīḍantyāḥ
|
क्रीडन्त्योः
krīḍantyoḥ
|
क्रीडन्तीनाम्
krīḍantīnām
|
Locative |
क्रीडन्त्याम्
krīḍantyām
|
क्रीडन्त्योः
krīḍantyoḥ
|
क्रीडन्तीषु
krīḍantīṣu
|