| Singular | Dual | Plural |
Nominativo |
क्रीडन्ती
krīḍantī
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्त्यः
krīḍantyaḥ
|
Vocativo |
क्रीडन्ति
krīḍanti
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्त्यः
krīḍantyaḥ
|
Acusativo |
क्रीडन्तीम्
krīḍantīm
|
क्रीडन्त्यौ
krīḍantyau
|
क्रीडन्तीः
krīḍantīḥ
|
Instrumental |
क्रीडन्त्या
krīḍantyā
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभिः
krīḍantībhiḥ
|
Dativo |
क्रीडन्त्यै
krīḍantyai
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभ्यः
krīḍantībhyaḥ
|
Ablativo |
क्रीडन्त्याः
krīḍantyāḥ
|
क्रीडन्तीभ्याम्
krīḍantībhyām
|
क्रीडन्तीभ्यः
krīḍantībhyaḥ
|
Genitivo |
क्रीडन्त्याः
krīḍantyāḥ
|
क्रीडन्त्योः
krīḍantyoḥ
|
क्रीडन्तीनाम्
krīḍantīnām
|
Locativo |
क्रीडन्त्याम्
krīḍantyām
|
क्रीडन्त्योः
krīḍantyoḥ
|
क्रीडन्तीषु
krīḍantīṣu
|