Sanskrit tools

Sanskrit declension


Declension of क्रोधवर्जिता krodhavarjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवर्जिता krodhavarjitā
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Vocative क्रोधवर्जिते krodhavarjite
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Accusative क्रोधवर्जिताम् krodhavarjitām
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Instrumental क्रोधवर्जितया krodhavarjitayā
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभिः krodhavarjitābhiḥ
Dative क्रोधवर्जितायै krodhavarjitāyai
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभ्यः krodhavarjitābhyaḥ
Ablative क्रोधवर्जितायाः krodhavarjitāyāḥ
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभ्यः krodhavarjitābhyaḥ
Genitive क्रोधवर्जितायाः krodhavarjitāyāḥ
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितानाम् krodhavarjitānām
Locative क्रोधवर्जितायाम् krodhavarjitāyām
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितासु krodhavarjitāsu