| Singular | Dual | Plural |
Nominative |
क्रोधवर्जिता
krodhavarjitā
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Vocative |
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Accusative |
क्रोधवर्जिताम्
krodhavarjitām
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Instrumental |
क्रोधवर्जितया
krodhavarjitayā
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभिः
krodhavarjitābhiḥ
|
Dative |
क्रोधवर्जितायै
krodhavarjitāyai
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभ्यः
krodhavarjitābhyaḥ
|
Ablative |
क्रोधवर्जितायाः
krodhavarjitāyāḥ
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभ्यः
krodhavarjitābhyaḥ
|
Genitive |
क्रोधवर्जितायाः
krodhavarjitāyāḥ
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितानाम्
krodhavarjitānām
|
Locative |
क्रोधवर्जितायाम्
krodhavarjitāyām
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितासु
krodhavarjitāsu
|