Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रोधवर्जिता krodhavarjitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रोधवर्जिता krodhavarjitā
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Vocativo क्रोधवर्जिते krodhavarjite
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Acusativo क्रोधवर्जिताम् krodhavarjitām
क्रोधवर्जिते krodhavarjite
क्रोधवर्जिताः krodhavarjitāḥ
Instrumental क्रोधवर्जितया krodhavarjitayā
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभिः krodhavarjitābhiḥ
Dativo क्रोधवर्जितायै krodhavarjitāyai
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभ्यः krodhavarjitābhyaḥ
Ablativo क्रोधवर्जितायाः krodhavarjitāyāḥ
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जिताभ्यः krodhavarjitābhyaḥ
Genitivo क्रोधवर्जितायाः krodhavarjitāyāḥ
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितानाम् krodhavarjitānām
Locativo क्रोधवर्जितायाम् krodhavarjitāyām
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितासु krodhavarjitāsu