| Singular | Dual | Plural |
Nominativo |
क्रोधवर्जिता
krodhavarjitā
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Vocativo |
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Acusativo |
क्रोधवर्जिताम्
krodhavarjitām
|
क्रोधवर्जिते
krodhavarjite
|
क्रोधवर्जिताः
krodhavarjitāḥ
|
Instrumental |
क्रोधवर्जितया
krodhavarjitayā
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभिः
krodhavarjitābhiḥ
|
Dativo |
क्रोधवर्जितायै
krodhavarjitāyai
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभ्यः
krodhavarjitābhyaḥ
|
Ablativo |
क्रोधवर्जितायाः
krodhavarjitāyāḥ
|
क्रोधवर्जिताभ्याम्
krodhavarjitābhyām
|
क्रोधवर्जिताभ्यः
krodhavarjitābhyaḥ
|
Genitivo |
क्रोधवर्जितायाः
krodhavarjitāyāḥ
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितानाम्
krodhavarjitānām
|
Locativo |
क्रोधवर्जितायाम्
krodhavarjitāyām
|
क्रोधवर्जितयोः
krodhavarjitayoḥ
|
क्रोधवर्जितासु
krodhavarjitāsu
|