Sanskrit tools

Sanskrit declension


Declension of क्रोधान्वित krodhānvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधान्वितः krodhānvitaḥ
क्रोधान्वितौ krodhānvitau
क्रोधान्विताः krodhānvitāḥ
Vocative क्रोधान्वित krodhānvita
क्रोधान्वितौ krodhānvitau
क्रोधान्विताः krodhānvitāḥ
Accusative क्रोधान्वितम् krodhānvitam
क्रोधान्वितौ krodhānvitau
क्रोधान्वितान् krodhānvitān
Instrumental क्रोधान्वितेन krodhānvitena
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितैः krodhānvitaiḥ
Dative क्रोधान्विताय krodhānvitāya
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितेभ्यः krodhānvitebhyaḥ
Ablative क्रोधान्वितात् krodhānvitāt
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितेभ्यः krodhānvitebhyaḥ
Genitive क्रोधान्वितस्य krodhānvitasya
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितानाम् krodhānvitānām
Locative क्रोधान्विते krodhānvite
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितेषु krodhānviteṣu