Ferramentas de sânscrito

Declinação do sânscrito


Declinação de क्रोधान्वित krodhānvita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रोधान्वितः krodhānvitaḥ
क्रोधान्वितौ krodhānvitau
क्रोधान्विताः krodhānvitāḥ
Vocativo क्रोधान्वित krodhānvita
क्रोधान्वितौ krodhānvitau
क्रोधान्विताः krodhānvitāḥ
Acusativo क्रोधान्वितम् krodhānvitam
क्रोधान्वितौ krodhānvitau
क्रोधान्वितान् krodhānvitān
Instrumental क्रोधान्वितेन krodhānvitena
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितैः krodhānvitaiḥ
Dativo क्रोधान्विताय krodhānvitāya
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितेभ्यः krodhānvitebhyaḥ
Ablativo क्रोधान्वितात् krodhānvitāt
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्वितेभ्यः krodhānvitebhyaḥ
Genitivo क्रोधान्वितस्य krodhānvitasya
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितानाम् krodhānvitānām
Locativo क्रोधान्विते krodhānvite
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितेषु krodhānviteṣu