| Singular | Dual | Plural |
Nominativo |
क्रोधान्वितः
krodhānvitaḥ
|
क्रोधान्वितौ
krodhānvitau
|
क्रोधान्विताः
krodhānvitāḥ
|
Vocativo |
क्रोधान्वित
krodhānvita
|
क्रोधान्वितौ
krodhānvitau
|
क्रोधान्विताः
krodhānvitāḥ
|
Acusativo |
क्रोधान्वितम्
krodhānvitam
|
क्रोधान्वितौ
krodhānvitau
|
क्रोधान्वितान्
krodhānvitān
|
Instrumental |
क्रोधान्वितेन
krodhānvitena
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्वितैः
krodhānvitaiḥ
|
Dativo |
क्रोधान्विताय
krodhānvitāya
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्वितेभ्यः
krodhānvitebhyaḥ
|
Ablativo |
क्रोधान्वितात्
krodhānvitāt
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्वितेभ्यः
krodhānvitebhyaḥ
|
Genitivo |
क्रोधान्वितस्य
krodhānvitasya
|
क्रोधान्वितयोः
krodhānvitayoḥ
|
क्रोधान्वितानाम्
krodhānvitānām
|
Locativo |
क्रोधान्विते
krodhānvite
|
क्रोधान्वितयोः
krodhānvitayoḥ
|
क्रोधान्वितेषु
krodhānviteṣu
|