Sanskrit tools

Sanskrit declension


Declension of क्रोधान्विता krodhānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधान्विता krodhānvitā
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Vocative क्रोधान्विते krodhānvite
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Accusative क्रोधान्विताम् krodhānvitām
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Instrumental क्रोधान्वितया krodhānvitayā
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभिः krodhānvitābhiḥ
Dative क्रोधान्वितायै krodhānvitāyai
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभ्यः krodhānvitābhyaḥ
Ablative क्रोधान्वितायाः krodhānvitāyāḥ
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभ्यः krodhānvitābhyaḥ
Genitive क्रोधान्वितायाः krodhānvitāyāḥ
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितानाम् krodhānvitānām
Locative क्रोधान्वितायाम् krodhānvitāyām
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितासु krodhānvitāsu