Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रोधान्विता krodhānvitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रोधान्विता krodhānvitā
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Vocativo क्रोधान्विते krodhānvite
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Acusativo क्रोधान्विताम् krodhānvitām
क्रोधान्विते krodhānvite
क्रोधान्विताः krodhānvitāḥ
Instrumental क्रोधान्वितया krodhānvitayā
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभिः krodhānvitābhiḥ
Dativo क्रोधान्वितायै krodhānvitāyai
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभ्यः krodhānvitābhyaḥ
Ablativo क्रोधान्वितायाः krodhānvitāyāḥ
क्रोधान्विताभ्याम् krodhānvitābhyām
क्रोधान्विताभ्यः krodhānvitābhyaḥ
Genitivo क्रोधान्वितायाः krodhānvitāyāḥ
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितानाम् krodhānvitānām
Locativo क्रोधान्वितायाम् krodhānvitāyām
क्रोधान्वितयोः krodhānvitayoḥ
क्रोधान्वितासु krodhānvitāsu