| Singular | Dual | Plural |
Nominativo |
क्रोधान्विता
krodhānvitā
|
क्रोधान्विते
krodhānvite
|
क्रोधान्विताः
krodhānvitāḥ
|
Vocativo |
क्रोधान्विते
krodhānvite
|
क्रोधान्विते
krodhānvite
|
क्रोधान्विताः
krodhānvitāḥ
|
Acusativo |
क्रोधान्विताम्
krodhānvitām
|
क्रोधान्विते
krodhānvite
|
क्रोधान्विताः
krodhānvitāḥ
|
Instrumental |
क्रोधान्वितया
krodhānvitayā
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्विताभिः
krodhānvitābhiḥ
|
Dativo |
क्रोधान्वितायै
krodhānvitāyai
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्विताभ्यः
krodhānvitābhyaḥ
|
Ablativo |
क्रोधान्वितायाः
krodhānvitāyāḥ
|
क्रोधान्विताभ्याम्
krodhānvitābhyām
|
क्रोधान्विताभ्यः
krodhānvitābhyaḥ
|
Genitivo |
क्रोधान्वितायाः
krodhānvitāyāḥ
|
क्रोधान्वितयोः
krodhānvitayoḥ
|
क्रोधान्वितानाम्
krodhānvitānām
|
Locativo |
क्रोधान्वितायाम्
krodhānvitāyām
|
क्रोधान्वितयोः
krodhānvitayoḥ
|
क्रोधान्वितासु
krodhānvitāsu
|