Sanskrit tools

Sanskrit declension


Declension of क्रोधामर्षजिह्मभ्रू krodhāmarṣajihmabhrū, f.

Reference(s): Müller p. 105, §226 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रोधामर्षजिह्मभ्रूः krodhāmarṣajihmabhrūḥ
क्रोधामर्षजिह्मभ्रुवौ krodhāmarṣajihmabhruvau
क्रोधामर्षजिह्मभ्रुवः krodhāmarṣajihmabhruvaḥ
Vocative क्रोधामर्षजिह्मभ्रूः krodhāmarṣajihmabhrūḥ
क्रोधामर्षजिह्मभ्रुवौ krodhāmarṣajihmabhruvau
क्रोधामर्षजिह्मभ्रुवः krodhāmarṣajihmabhruvaḥ
Accusative क्रोधामर्षजिह्मभ्रुवम् krodhāmarṣajihmabhruvam
क्रोधामर्षजिह्मभ्रुवौ krodhāmarṣajihmabhruvau
क्रोधामर्षजिह्मभ्रुवः krodhāmarṣajihmabhruvaḥ
Instrumental क्रोधामर्षजिह्मभ्रुवा krodhāmarṣajihmabhruvā
क्रोधामर्षजिह्मभ्रूभ्याम् krodhāmarṣajihmabhrūbhyām
क्रोधामर्षजिह्मभ्रूभिः krodhāmarṣajihmabhrūbhiḥ
Dative क्रोधामर्षजिह्मभ्रुवे krodhāmarṣajihmabhruve
क्रोधामर्षजिह्मभ्रुवै krodhāmarṣajihmabhruvai
क्रोधामर्षजिह्मभ्रूभ्याम् krodhāmarṣajihmabhrūbhyām
क्रोधामर्षजिह्मभ्रूभ्यः krodhāmarṣajihmabhrūbhyaḥ
Ablative क्रोधामर्षजिह्मभ्रुवः krodhāmarṣajihmabhruvaḥ
क्रोधामर्षजिह्मभ्रुवाः krodhāmarṣajihmabhruvāḥ
क्रोधामर्षजिह्मभ्रूभ्याम् krodhāmarṣajihmabhrūbhyām
क्रोधामर्षजिह्मभ्रूभ्यः krodhāmarṣajihmabhrūbhyaḥ
Genitive क्रोधामर्षजिह्मभ्रुवः krodhāmarṣajihmabhruvaḥ
क्रोधामर्षजिह्मभ्रुवाः krodhāmarṣajihmabhruvāḥ
क्रोधामर्षजिह्मभ्रुवोः krodhāmarṣajihmabhruvoḥ
क्रोधामर्षजिह्मभ्रुवाम् krodhāmarṣajihmabhruvām
क्रोधामर्षजिह्मभ्रूणाम् krodhāmarṣajihmabhrūṇām
Locative क्रोधामर्षजिह्मभ्रुवि krodhāmarṣajihmabhruvi
क्रोधामर्षजिह्मभ्रुवाम् krodhāmarṣajihmabhruvām
क्रोधामर्षजिह्मभ्रुवोः krodhāmarṣajihmabhruvoḥ
क्रोधामर्षजिह्मभ्रूषु krodhāmarṣajihmabhrūṣu