Singular | Dual | Plural | |
Nominativo |
क्रोधामर्षजिह्मभ्रूः
krodhāmarṣajihmabhrūḥ |
क्रोधामर्षजिह्मभ्रुवौ
krodhāmarṣajihmabhruvau |
क्रोधामर्षजिह्मभ्रुवः
krodhāmarṣajihmabhruvaḥ |
Vocativo |
क्रोधामर्षजिह्मभ्रूः
krodhāmarṣajihmabhrūḥ |
क्रोधामर्षजिह्मभ्रुवौ
krodhāmarṣajihmabhruvau |
क्रोधामर्षजिह्मभ्रुवः
krodhāmarṣajihmabhruvaḥ |
Acusativo |
क्रोधामर्षजिह्मभ्रुवम्
krodhāmarṣajihmabhruvam |
क्रोधामर्षजिह्मभ्रुवौ
krodhāmarṣajihmabhruvau |
क्रोधामर्षजिह्मभ्रुवः
krodhāmarṣajihmabhruvaḥ |
Instrumental |
क्रोधामर्षजिह्मभ्रुवा
krodhāmarṣajihmabhruvā |
क्रोधामर्षजिह्मभ्रूभ्याम्
krodhāmarṣajihmabhrūbhyām |
क्रोधामर्षजिह्मभ्रूभिः
krodhāmarṣajihmabhrūbhiḥ |
Dativo |
क्रोधामर्षजिह्मभ्रुवे
krodhāmarṣajihmabhruve क्रोधामर्षजिह्मभ्रुवै krodhāmarṣajihmabhruvai |
क्रोधामर्षजिह्मभ्रूभ्याम्
krodhāmarṣajihmabhrūbhyām |
क्रोधामर्षजिह्मभ्रूभ्यः
krodhāmarṣajihmabhrūbhyaḥ |
Ablativo |
क्रोधामर्षजिह्मभ्रुवः
krodhāmarṣajihmabhruvaḥ क्रोधामर्षजिह्मभ्रुवाः krodhāmarṣajihmabhruvāḥ |
क्रोधामर्षजिह्मभ्रूभ्याम्
krodhāmarṣajihmabhrūbhyām |
क्रोधामर्षजिह्मभ्रूभ्यः
krodhāmarṣajihmabhrūbhyaḥ |
Genitivo |
क्रोधामर्षजिह्मभ्रुवः
krodhāmarṣajihmabhruvaḥ क्रोधामर्षजिह्मभ्रुवाः krodhāmarṣajihmabhruvāḥ |
क्रोधामर्षजिह्मभ्रुवोः
krodhāmarṣajihmabhruvoḥ |
क्रोधामर्षजिह्मभ्रुवाम्
krodhāmarṣajihmabhruvām क्रोधामर्षजिह्मभ्रूणाम् krodhāmarṣajihmabhrūṇām |
Locativo |
क्रोधामर्षजिह्मभ्रुवि
krodhāmarṣajihmabhruvi क्रोधामर्षजिह्मभ्रुवाम् krodhāmarṣajihmabhruvām |
क्रोधामर्षजिह्मभ्रुवोः
krodhāmarṣajihmabhruvoḥ |
क्रोधामर्षजिह्मभ्रूषु
krodhāmarṣajihmabhrūṣu |