Sanskrit tools

Sanskrit declension


Declension of गङ्गावतरणचम्पूप्रबन्ध gaṅgāvataraṇacampūprabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गावतरणचम्पूप्रबन्धः gaṅgāvataraṇacampūprabandhaḥ
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धाः gaṅgāvataraṇacampūprabandhāḥ
Vocative गङ्गावतरणचम्पूप्रबन्ध gaṅgāvataraṇacampūprabandha
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धाः gaṅgāvataraṇacampūprabandhāḥ
Accusative गङ्गावतरणचम्पूप्रबन्धम् gaṅgāvataraṇacampūprabandham
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धान् gaṅgāvataraṇacampūprabandhān
Instrumental गङ्गावतरणचम्पूप्रबन्धेन gaṅgāvataraṇacampūprabandhena
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धैः gaṅgāvataraṇacampūprabandhaiḥ
Dative गङ्गावतरणचम्पूप्रबन्धाय gaṅgāvataraṇacampūprabandhāya
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धेभ्यः gaṅgāvataraṇacampūprabandhebhyaḥ
Ablative गङ्गावतरणचम्पूप्रबन्धात् gaṅgāvataraṇacampūprabandhāt
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धेभ्यः gaṅgāvataraṇacampūprabandhebhyaḥ
Genitive गङ्गावतरणचम्पूप्रबन्धस्य gaṅgāvataraṇacampūprabandhasya
गङ्गावतरणचम्पूप्रबन्धयोः gaṅgāvataraṇacampūprabandhayoḥ
गङ्गावतरणचम्पूप्रबन्धानाम् gaṅgāvataraṇacampūprabandhānām
Locative गङ्गावतरणचम्पूप्रबन्धे gaṅgāvataraṇacampūprabandhe
गङ्गावतरणचम्पूप्रबन्धयोः gaṅgāvataraṇacampūprabandhayoḥ
गङ्गावतरणचम्पूप्रबन्धेषु gaṅgāvataraṇacampūprabandheṣu