Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गङ्गावतरणचम्पूप्रबन्ध gaṅgāvataraṇacampūprabandha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गावतरणचम्पूप्रबन्धः gaṅgāvataraṇacampūprabandhaḥ
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धाः gaṅgāvataraṇacampūprabandhāḥ
Vocativo गङ्गावतरणचम्पूप्रबन्ध gaṅgāvataraṇacampūprabandha
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धाः gaṅgāvataraṇacampūprabandhāḥ
Acusativo गङ्गावतरणचम्पूप्रबन्धम् gaṅgāvataraṇacampūprabandham
गङ्गावतरणचम्पूप्रबन्धौ gaṅgāvataraṇacampūprabandhau
गङ्गावतरणचम्पूप्रबन्धान् gaṅgāvataraṇacampūprabandhān
Instrumental गङ्गावतरणचम्पूप्रबन्धेन gaṅgāvataraṇacampūprabandhena
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धैः gaṅgāvataraṇacampūprabandhaiḥ
Dativo गङ्गावतरणचम्पूप्रबन्धाय gaṅgāvataraṇacampūprabandhāya
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धेभ्यः gaṅgāvataraṇacampūprabandhebhyaḥ
Ablativo गङ्गावतरणचम्पूप्रबन्धात् gaṅgāvataraṇacampūprabandhāt
गङ्गावतरणचम्पूप्रबन्धाभ्याम् gaṅgāvataraṇacampūprabandhābhyām
गङ्गावतरणचम्पूप्रबन्धेभ्यः gaṅgāvataraṇacampūprabandhebhyaḥ
Genitivo गङ्गावतरणचम्पूप्रबन्धस्य gaṅgāvataraṇacampūprabandhasya
गङ्गावतरणचम्पूप्रबन्धयोः gaṅgāvataraṇacampūprabandhayoḥ
गङ्गावतरणचम्पूप्रबन्धानाम् gaṅgāvataraṇacampūprabandhānām
Locativo गङ्गावतरणचम्पूप्रबन्धे gaṅgāvataraṇacampūprabandhe
गङ्गावतरणचम्पूप्रबन्धयोः gaṅgāvataraṇacampūprabandhayoḥ
गङ्गावतरणचम्पूप्रबन्धेषु gaṅgāvataraṇacampūprabandheṣu