| Singular | Dual | Plural |
Nominativo |
गङ्गावतरणचम्पूप्रबन्धः
gaṅgāvataraṇacampūprabandhaḥ
|
गङ्गावतरणचम्पूप्रबन्धौ
gaṅgāvataraṇacampūprabandhau
|
गङ्गावतरणचम्पूप्रबन्धाः
gaṅgāvataraṇacampūprabandhāḥ
|
Vocativo |
गङ्गावतरणचम्पूप्रबन्ध
gaṅgāvataraṇacampūprabandha
|
गङ्गावतरणचम्पूप्रबन्धौ
gaṅgāvataraṇacampūprabandhau
|
गङ्गावतरणचम्पूप्रबन्धाः
gaṅgāvataraṇacampūprabandhāḥ
|
Acusativo |
गङ्गावतरणचम्पूप्रबन्धम्
gaṅgāvataraṇacampūprabandham
|
गङ्गावतरणचम्पूप्रबन्धौ
gaṅgāvataraṇacampūprabandhau
|
गङ्गावतरणचम्पूप्रबन्धान्
gaṅgāvataraṇacampūprabandhān
|
Instrumental |
गङ्गावतरणचम्पूप्रबन्धेन
gaṅgāvataraṇacampūprabandhena
|
गङ्गावतरणचम्पूप्रबन्धाभ्याम्
gaṅgāvataraṇacampūprabandhābhyām
|
गङ्गावतरणचम्पूप्रबन्धैः
gaṅgāvataraṇacampūprabandhaiḥ
|
Dativo |
गङ्गावतरणचम्पूप्रबन्धाय
gaṅgāvataraṇacampūprabandhāya
|
गङ्गावतरणचम्पूप्रबन्धाभ्याम्
gaṅgāvataraṇacampūprabandhābhyām
|
गङ्गावतरणचम्पूप्रबन्धेभ्यः
gaṅgāvataraṇacampūprabandhebhyaḥ
|
Ablativo |
गङ्गावतरणचम्पूप्रबन्धात्
gaṅgāvataraṇacampūprabandhāt
|
गङ्गावतरणचम्पूप्रबन्धाभ्याम्
gaṅgāvataraṇacampūprabandhābhyām
|
गङ्गावतरणचम्पूप्रबन्धेभ्यः
gaṅgāvataraṇacampūprabandhebhyaḥ
|
Genitivo |
गङ्गावतरणचम्पूप्रबन्धस्य
gaṅgāvataraṇacampūprabandhasya
|
गङ्गावतरणचम्पूप्रबन्धयोः
gaṅgāvataraṇacampūprabandhayoḥ
|
गङ्गावतरणचम्पूप्रबन्धानाम्
gaṅgāvataraṇacampūprabandhānām
|
Locativo |
गङ्गावतरणचम्पूप्रबन्धे
gaṅgāvataraṇacampūprabandhe
|
गङ्गावतरणचम्पूप्रबन्धयोः
gaṅgāvataraṇacampūprabandhayoḥ
|
गङ्गावतरणचम्पूप्रबन्धेषु
gaṅgāvataraṇacampūprabandheṣu
|