Sanskrit tools

Sanskrit declension


Declension of गङ्गास्तुति gaṅgāstuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गास्तुतिः gaṅgāstutiḥ
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतयः gaṅgāstutayaḥ
Vocative गङ्गास्तुते gaṅgāstute
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतयः gaṅgāstutayaḥ
Accusative गङ्गास्तुतिम् gaṅgāstutim
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतीः gaṅgāstutīḥ
Instrumental गङ्गास्तुत्या gaṅgāstutyā
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभिः gaṅgāstutibhiḥ
Dative गङ्गास्तुतये gaṅgāstutaye
गङ्गास्तुत्यै gaṅgāstutyai
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभ्यः gaṅgāstutibhyaḥ
Ablative गङ्गास्तुतेः gaṅgāstuteḥ
गङ्गास्तुत्याः gaṅgāstutyāḥ
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभ्यः gaṅgāstutibhyaḥ
Genitive गङ्गास्तुतेः gaṅgāstuteḥ
गङ्गास्तुत्याः gaṅgāstutyāḥ
गङ्गास्तुत्योः gaṅgāstutyoḥ
गङ्गास्तुतीनाम् gaṅgāstutīnām
Locative गङ्गास्तुतौ gaṅgāstutau
गङ्गास्तुत्याम् gaṅgāstutyām
गङ्गास्तुत्योः gaṅgāstutyoḥ
गङ्गास्तुतिषु gaṅgāstutiṣu