Herramientas de sánscrito

Declinación del sánscrito


Declinación de गङ्गास्तुति gaṅgāstuti, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गास्तुतिः gaṅgāstutiḥ
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतयः gaṅgāstutayaḥ
Vocativo गङ्गास्तुते gaṅgāstute
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतयः gaṅgāstutayaḥ
Acusativo गङ्गास्तुतिम् gaṅgāstutim
गङ्गास्तुती gaṅgāstutī
गङ्गास्तुतीः gaṅgāstutīḥ
Instrumental गङ्गास्तुत्या gaṅgāstutyā
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभिः gaṅgāstutibhiḥ
Dativo गङ्गास्तुतये gaṅgāstutaye
गङ्गास्तुत्यै gaṅgāstutyai
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभ्यः gaṅgāstutibhyaḥ
Ablativo गङ्गास्तुतेः gaṅgāstuteḥ
गङ्गास्तुत्याः gaṅgāstutyāḥ
गङ्गास्तुतिभ्याम् gaṅgāstutibhyām
गङ्गास्तुतिभ्यः gaṅgāstutibhyaḥ
Genitivo गङ्गास्तुतेः gaṅgāstuteḥ
गङ्गास्तुत्याः gaṅgāstutyāḥ
गङ्गास्तुत्योः gaṅgāstutyoḥ
गङ्गास्तुतीनाम् gaṅgāstutīnām
Locativo गङ्गास्तुतौ gaṅgāstutau
गङ्गास्तुत्याम् gaṅgāstutyām
गङ्गास्तुत्योः gaṅgāstutyoḥ
गङ्गास्तुतिषु gaṅgāstutiṣu