Singular | Dual | Plural | |
Nominativo |
गङ्गास्तुतिः
gaṅgāstutiḥ |
गङ्गास्तुती
gaṅgāstutī |
गङ्गास्तुतयः
gaṅgāstutayaḥ |
Vocativo |
गङ्गास्तुते
gaṅgāstute |
गङ्गास्तुती
gaṅgāstutī |
गङ्गास्तुतयः
gaṅgāstutayaḥ |
Acusativo |
गङ्गास्तुतिम्
gaṅgāstutim |
गङ्गास्तुती
gaṅgāstutī |
गङ्गास्तुतीः
gaṅgāstutīḥ |
Instrumental |
गङ्गास्तुत्या
gaṅgāstutyā |
गङ्गास्तुतिभ्याम्
gaṅgāstutibhyām |
गङ्गास्तुतिभिः
gaṅgāstutibhiḥ |
Dativo |
गङ्गास्तुतये
gaṅgāstutaye गङ्गास्तुत्यै gaṅgāstutyai |
गङ्गास्तुतिभ्याम्
gaṅgāstutibhyām |
गङ्गास्तुतिभ्यः
gaṅgāstutibhyaḥ |
Ablativo |
गङ्गास्तुतेः
gaṅgāstuteḥ गङ्गास्तुत्याः gaṅgāstutyāḥ |
गङ्गास्तुतिभ्याम्
gaṅgāstutibhyām |
गङ्गास्तुतिभ्यः
gaṅgāstutibhyaḥ |
Genitivo |
गङ्गास्तुतेः
gaṅgāstuteḥ गङ्गास्तुत्याः gaṅgāstutyāḥ |
गङ्गास्तुत्योः
gaṅgāstutyoḥ |
गङ्गास्तुतीनाम्
gaṅgāstutīnām |
Locativo |
गङ्गास्तुतौ
gaṅgāstutau गङ्गास्तुत्याम् gaṅgāstutyām |
गङ्गास्तुत्योः
gaṅgāstutyoḥ |
गङ्गास्तुतिषु
gaṅgāstutiṣu |