Sanskrit tools

Sanskrit declension


Declension of गङ्गास्तोत्र gaṅgāstotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गास्तोत्रम् gaṅgāstotram
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Vocative गङ्गास्तोत्र gaṅgāstotra
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Accusative गङ्गास्तोत्रम् gaṅgāstotram
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Instrumental गङ्गास्तोत्रेण gaṅgāstotreṇa
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रैः gaṅgāstotraiḥ
Dative गङ्गास्तोत्राय gaṅgāstotrāya
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रेभ्यः gaṅgāstotrebhyaḥ
Ablative गङ्गास्तोत्रात् gaṅgāstotrāt
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रेभ्यः gaṅgāstotrebhyaḥ
Genitive गङ्गास्तोत्रस्य gaṅgāstotrasya
गङ्गास्तोत्रयोः gaṅgāstotrayoḥ
गङ्गास्तोत्राणाम् gaṅgāstotrāṇām
Locative गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्रयोः gaṅgāstotrayoḥ
गङ्गास्तोत्रेषु gaṅgāstotreṣu