Herramientas de sánscrito

Declinación del sánscrito


Declinación de गङ्गास्तोत्र gaṅgāstotra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गास्तोत्रम् gaṅgāstotram
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Vocativo गङ्गास्तोत्र gaṅgāstotra
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Acusativo गङ्गास्तोत्रम् gaṅgāstotram
गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्राणि gaṅgāstotrāṇi
Instrumental गङ्गास्तोत्रेण gaṅgāstotreṇa
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रैः gaṅgāstotraiḥ
Dativo गङ्गास्तोत्राय gaṅgāstotrāya
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रेभ्यः gaṅgāstotrebhyaḥ
Ablativo गङ्गास्तोत्रात् gaṅgāstotrāt
गङ्गास्तोत्राभ्याम् gaṅgāstotrābhyām
गङ्गास्तोत्रेभ्यः gaṅgāstotrebhyaḥ
Genitivo गङ्गास्तोत्रस्य gaṅgāstotrasya
गङ्गास्तोत्रयोः gaṅgāstotrayoḥ
गङ्गास्तोत्राणाम् gaṅgāstotrāṇām
Locativo गङ्गास्तोत्रे gaṅgāstotre
गङ्गास्तोत्रयोः gaṅgāstotrayoḥ
गङ्गास्तोत्रेषु gaṅgāstotreṣu