| Singular | Dual | Plural |
Nominativo |
गङ्गास्तोत्रम्
gaṅgāstotram
|
गङ्गास्तोत्रे
gaṅgāstotre
|
गङ्गास्तोत्राणि
gaṅgāstotrāṇi
|
Vocativo |
गङ्गास्तोत्र
gaṅgāstotra
|
गङ्गास्तोत्रे
gaṅgāstotre
|
गङ्गास्तोत्राणि
gaṅgāstotrāṇi
|
Acusativo |
गङ्गास्तोत्रम्
gaṅgāstotram
|
गङ्गास्तोत्रे
gaṅgāstotre
|
गङ्गास्तोत्राणि
gaṅgāstotrāṇi
|
Instrumental |
गङ्गास्तोत्रेण
gaṅgāstotreṇa
|
गङ्गास्तोत्राभ्याम्
gaṅgāstotrābhyām
|
गङ्गास्तोत्रैः
gaṅgāstotraiḥ
|
Dativo |
गङ्गास्तोत्राय
gaṅgāstotrāya
|
गङ्गास्तोत्राभ्याम्
gaṅgāstotrābhyām
|
गङ्गास्तोत्रेभ्यः
gaṅgāstotrebhyaḥ
|
Ablativo |
गङ्गास्तोत्रात्
gaṅgāstotrāt
|
गङ्गास्तोत्राभ्याम्
gaṅgāstotrābhyām
|
गङ्गास्तोत्रेभ्यः
gaṅgāstotrebhyaḥ
|
Genitivo |
गङ्गास्तोत्रस्य
gaṅgāstotrasya
|
गङ्गास्तोत्रयोः
gaṅgāstotrayoḥ
|
गङ्गास्तोत्राणाम्
gaṅgāstotrāṇām
|
Locativo |
गङ्गास्तोत्रे
gaṅgāstotre
|
गङ्गास्तोत्रयोः
gaṅgāstotrayoḥ
|
गङ्गास्तोत्रेषु
gaṅgāstotreṣu
|