Singular | Dual | Plural | |
Nominative |
गणत्वम्
gaṇatvam |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Vocative |
गणत्व
gaṇatva |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Accusative |
गणत्वम्
gaṇatvam |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Instrumental |
गणत्वेन
gaṇatvena |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वैः
gaṇatvaiḥ |
Dative |
गणत्वाय
gaṇatvāya |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वेभ्यः
gaṇatvebhyaḥ |
Ablative |
गणत्वात्
gaṇatvāt |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वेभ्यः
gaṇatvebhyaḥ |
Genitive |
गणत्वस्य
gaṇatvasya |
गणत्वयोः
gaṇatvayoḥ |
गणत्वानाम्
gaṇatvānām |
Locative |
गणत्वे
gaṇatve |
गणत्वयोः
gaṇatvayoḥ |
गणत्वेषु
gaṇatveṣu |