Sanskrit tools

Sanskrit declension


Declension of गणत्व gaṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणत्वम् gaṇatvam
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Vocative गणत्व gaṇatva
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Accusative गणत्वम् gaṇatvam
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Instrumental गणत्वेन gaṇatvena
गणत्वाभ्याम् gaṇatvābhyām
गणत्वैः gaṇatvaiḥ
Dative गणत्वाय gaṇatvāya
गणत्वाभ्याम् gaṇatvābhyām
गणत्वेभ्यः gaṇatvebhyaḥ
Ablative गणत्वात् gaṇatvāt
गणत्वाभ्याम् gaṇatvābhyām
गणत्वेभ्यः gaṇatvebhyaḥ
Genitive गणत्वस्य gaṇatvasya
गणत्वयोः gaṇatvayoḥ
गणत्वानाम् gaṇatvānām
Locative गणत्वे gaṇatve
गणत्वयोः gaṇatvayoḥ
गणत्वेषु gaṇatveṣu