Singular | Dual | Plural | |
Nominativo |
गणत्वम्
gaṇatvam |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Vocativo |
गणत्व
gaṇatva |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Acusativo |
गणत्वम्
gaṇatvam |
गणत्वे
gaṇatve |
गणत्वानि
gaṇatvāni |
Instrumental |
गणत्वेन
gaṇatvena |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वैः
gaṇatvaiḥ |
Dativo |
गणत्वाय
gaṇatvāya |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वेभ्यः
gaṇatvebhyaḥ |
Ablativo |
गणत्वात्
gaṇatvāt |
गणत्वाभ्याम्
gaṇatvābhyām |
गणत्वेभ्यः
gaṇatvebhyaḥ |
Genitivo |
गणत्वस्य
gaṇatvasya |
गणत्वयोः
gaṇatvayoḥ |
गणत्वानाम्
gaṇatvānām |
Locativo |
गणत्वे
gaṇatve |
गणत्वयोः
gaṇatvayoḥ |
गणत्वेषु
gaṇatveṣu |