Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणत्व gaṇatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणत्वम् gaṇatvam
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Vocativo गणत्व gaṇatva
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Acusativo गणत्वम् gaṇatvam
गणत्वे gaṇatve
गणत्वानि gaṇatvāni
Instrumental गणत्वेन gaṇatvena
गणत्वाभ्याम् gaṇatvābhyām
गणत्वैः gaṇatvaiḥ
Dativo गणत्वाय gaṇatvāya
गणत्वाभ्याम् gaṇatvābhyām
गणत्वेभ्यः gaṇatvebhyaḥ
Ablativo गणत्वात् gaṇatvāt
गणत्वाभ्याम् gaṇatvābhyām
गणत्वेभ्यः gaṇatvebhyaḥ
Genitivo गणत्वस्य gaṇatvasya
गणत्वयोः gaṇatvayoḥ
गणत्वानाम् gaṇatvānām
Locativo गणत्वे gaṇatve
गणत्वयोः gaṇatvayoḥ
गणत्वेषु gaṇatveṣu