Sanskrit tools

Sanskrit declension


Declension of गणधातुपरिभाषा gaṇadhātuparibhāṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणधातुपरिभाषा gaṇadhātuparibhāṣā
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Vocative गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Accusative गणधातुपरिभाषाम् gaṇadhātuparibhāṣām
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Instrumental गणधातुपरिभाषया gaṇadhātuparibhāṣayā
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभिः gaṇadhātuparibhāṣābhiḥ
Dative गणधातुपरिभाषायै gaṇadhātuparibhāṣāyai
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभ्यः gaṇadhātuparibhāṣābhyaḥ
Ablative गणधातुपरिभाषायाः gaṇadhātuparibhāṣāyāḥ
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभ्यः gaṇadhātuparibhāṣābhyaḥ
Genitive गणधातुपरिभाषायाः gaṇadhātuparibhāṣāyāḥ
गणधातुपरिभाषयोः gaṇadhātuparibhāṣayoḥ
गणधातुपरिभाषाणाम् gaṇadhātuparibhāṣāṇām
Locative गणधातुपरिभाषायाम् gaṇadhātuparibhāṣāyām
गणधातुपरिभाषयोः gaṇadhātuparibhāṣayoḥ
गणधातुपरिभाषासु gaṇadhātuparibhāṣāsu