| Singular | Dual | Plural |
Nominativo |
गणधातुपरिभाषा
gaṇadhātuparibhāṣā
|
गणधातुपरिभाषे
gaṇadhātuparibhāṣe
|
गणधातुपरिभाषाः
gaṇadhātuparibhāṣāḥ
|
Vocativo |
गणधातुपरिभाषे
gaṇadhātuparibhāṣe
|
गणधातुपरिभाषे
gaṇadhātuparibhāṣe
|
गणधातुपरिभाषाः
gaṇadhātuparibhāṣāḥ
|
Acusativo |
गणधातुपरिभाषाम्
gaṇadhātuparibhāṣām
|
गणधातुपरिभाषे
gaṇadhātuparibhāṣe
|
गणधातुपरिभाषाः
gaṇadhātuparibhāṣāḥ
|
Instrumental |
गणधातुपरिभाषया
gaṇadhātuparibhāṣayā
|
गणधातुपरिभाषाभ्याम्
gaṇadhātuparibhāṣābhyām
|
गणधातुपरिभाषाभिः
gaṇadhātuparibhāṣābhiḥ
|
Dativo |
गणधातुपरिभाषायै
gaṇadhātuparibhāṣāyai
|
गणधातुपरिभाषाभ्याम्
gaṇadhātuparibhāṣābhyām
|
गणधातुपरिभाषाभ्यः
gaṇadhātuparibhāṣābhyaḥ
|
Ablativo |
गणधातुपरिभाषायाः
gaṇadhātuparibhāṣāyāḥ
|
गणधातुपरिभाषाभ्याम्
gaṇadhātuparibhāṣābhyām
|
गणधातुपरिभाषाभ्यः
gaṇadhātuparibhāṣābhyaḥ
|
Genitivo |
गणधातुपरिभाषायाः
gaṇadhātuparibhāṣāyāḥ
|
गणधातुपरिभाषयोः
gaṇadhātuparibhāṣayoḥ
|
गणधातुपरिभाषाणाम्
gaṇadhātuparibhāṣāṇām
|
Locativo |
गणधातुपरिभाषायाम्
gaṇadhātuparibhāṣāyām
|
गणधातुपरिभाषयोः
gaṇadhātuparibhāṣayoḥ
|
गणधातुपरिभाषासु
gaṇadhātuparibhāṣāsu
|