Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणधातुपरिभाषा gaṇadhātuparibhāṣā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणधातुपरिभाषा gaṇadhātuparibhāṣā
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Vocativo गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Acusativo गणधातुपरिभाषाम् gaṇadhātuparibhāṣām
गणधातुपरिभाषे gaṇadhātuparibhāṣe
गणधातुपरिभाषाः gaṇadhātuparibhāṣāḥ
Instrumental गणधातुपरिभाषया gaṇadhātuparibhāṣayā
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभिः gaṇadhātuparibhāṣābhiḥ
Dativo गणधातुपरिभाषायै gaṇadhātuparibhāṣāyai
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभ्यः gaṇadhātuparibhāṣābhyaḥ
Ablativo गणधातुपरिभाषायाः gaṇadhātuparibhāṣāyāḥ
गणधातुपरिभाषाभ्याम् gaṇadhātuparibhāṣābhyām
गणधातुपरिभाषाभ्यः gaṇadhātuparibhāṣābhyaḥ
Genitivo गणधातुपरिभाषायाः gaṇadhātuparibhāṣāyāḥ
गणधातुपरिभाषयोः gaṇadhātuparibhāṣayoḥ
गणधातुपरिभाषाणाम् gaṇadhātuparibhāṣāṇām
Locativo गणधातुपरिभाषायाम् gaṇadhātuparibhāṣāyām
गणधातुपरिभाषयोः gaṇadhātuparibhāṣayoḥ
गणधातुपरिभाषासु gaṇadhātuparibhāṣāsu